A 439-12 Karmakāṇḍanibandha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 439/12
Title: Karmakāṇḍanibandha
Dimensions: 27.7 x 12 cm x 57 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1712
Remarks:


Reel No. A 439-12 Inventory No. 30420

Title Karmakāṇḍanibandhana

Remarks The text covered is the Dvitīyapariccheda.

Author Kulanidhi Śarmā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.7 x 12.0 cm

Folios 57

Lines per Folio 9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ka. ni. and in the lower right-hand margin under the word guruḥ

King Mukunda Sena

Place of Deposit NAK

Accession No. 5/1712

Manuscript Features

There are two exposures of fols. 10v–11r and 40v–41r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

atha karmakāṇḍanibaṃdhane jātakakarmādivivāhāṃto dvitīyapariccheda ucyate

tatra tāvat saukaryāt sūtrakramam ullaṃghya gṛhyasūtrārthānusāreṇa jātakarma likhyate tatrādau jātakarmaprasaṃgāt sakalakarmasādhāraṇyenādhikāriṇa ucyate

atha viṣṇupurāṇe

jātasya jātakarmādikriyākāṃḍam aśeṣataḥ

pitā putrasya kurvīta śrāddhaṃ cābhyudayātmakam

iti (fol. 1v1–4)

End

oṁ prāṇais te prāṇāṃ saṃdadhāmy asthibhir asthīni māguṁsair māguṃ(!)nitvatātvacaṃ iti maṃtreṇa bhartrā paṭhitena sā prāśnāti dakṣiṇāṃ datvā abhiṣekamaṃtrapāṭhādikaṃ kṛtvā tataḥ śucidvādaśagṛhītaṃ yajamānānvārabdha-ācāryaḥ pūrṇāhutiṃ juhuyāt tatas āyuṣāṇi kṛtvā vastrācalagraṃthiṃ mocayet

iti caturthīkarmaḥ (fol. 57r5–7)

Colophon

iti śrīrūpanārāyaṇetyādivividhavirūdāvalīvirājamānamānonnataśrīmanmahārājādhirāja-śrīmukuṃdasenavarmaṇā kāritena śrīkulanidhiśarmaṇāviracite karmakāṇḍanibandhane jātakarmaṣaṣṭhīmahotsavanāmakaraṇaniskramaṇakarṇavedhānnaprāśānacūḍā-karaṇopanayanavedāraṃbhasamāvarttanavivāhacaturthīkarmaṇāṃ dvitīyaparicchedas samāptaḥ

śubham (fol. 57r7–9)

Microfilm Details

Reel No. A 439/12

Date of Filming 02-11-1972

Exposures 62

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 21-08-2009

Bibliography